छत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्र नपुं।

छत्रम्

समानार्थक:छत्र,आतपत्र

2।8।32।1।1

हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्. भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका॥

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

 : नृपच्छत्रम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्र¦ n. (-त्रं) A parasol, and umbrella, the Indian ch'hattah. f. (-त्रा)
1. A kind of fennel, (Anethum sowa.)
2. A pungent seed, coriander.
3. A mushroom.
4. Anise. E. छद् to cover, and णिच् and ष्ट्रन् Unadi affixes ह्रस्वश्च; hence the word and its derivatives are also written with a double त, छत्र &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रः [chatrḥ], A mushroom.

त्रम् A parasol, an umbrella; अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16; Ms. 7.96.

Concealing the fault of one's teacher. -Comp. -धरः, -धारः the bearer of an umbrella.

धारण carry-

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the seven worlds, white in colour, are one above the other umbrella-like. Br. II. २१. १९; III. ४९. २३; ५५. १५; IV. ३७. ३५.
(II)--the white umbrella as insignia of royalty given to कामेश्वर by विष्णु; lofty as the sky. फलकम्:F1:  Br. IV. १५. २३; १७. 1; Vi. II. १३. ९६.फलकम्:/F Kauravas threatened Ugrasena to deprive him of that. फलकम्:F2:  Vi. V. ३५. १४.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्र पु.
(न.) (छादयति अनेन) छत्र (छतरी) विद्यार्थी द्वारा धृत वस्तुओं में एक, आप.गृ.सू. 12.11 (समावर्तन); ‘यावन्तोधुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चापरिमितानि’, का.श्रौ.सू. 21.3.6 (पितृमेध)।

"https://sa.wiktionary.org/w/index.php?title=छत्र&oldid=478369" इत्यस्माद् प्रतिप्राप्तम्