एकदीक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदीक्ष/ एक--दीक्ष mfn. (a sacrificial observance) at which only one दीक्षाor consecration takes place La1t2y. viii , 5 , 19.

"https://sa.wiktionary.org/w/index.php?title=एकदीक्ष&oldid=249711" इत्यस्माद् प्रतिप्राप्तम्