चक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणम्, क्ली, (चक्ष्यते कथ्यते मद्यपानाय मद्य- पानेन सह वा । चक्ष + ल्युट् । यद्वा, चष्यते भक्ष्यते मद्यमनेनेति । चष + ल्युट् निपातनात् कान्तागमश्च ।) मद्यपानरोचकभक्ष्यद्रव्यम् । इति हेमचन्द्रः । ३ । ५ । ७१ ॥ (चक्ष + भावे ल्युट् ।) कथनम् । (दर्शनम् । यथा, ऋग्वेदे । १ । १३ । ५ । “स्तृणीत वर्हिरानुषग्घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षण¦ न॰ चक्ष--ल्युट् न ख्यादेशः।

१ अनुग्रहेण दर्शने
“कद्व-रुणस्य चक्षणम्” ऋ॰

१ ।

१०

५ ।

६ ।
“चक्षणमनुग्रहदर्श-नम्” भा॰।

२ कथने च। करणे ल्युट्।

३ अवदंशेमद्यपानादिरोचके (चाकना) द्रव्यभेदे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षण¦ n. (-णं)
1. Eating a relish to promote drinking.
2. Speaking, saying. E. चक्ष् to speak, to eat, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणम् [cakṣaṇam], [चक्ष्-ल्युट् न ख्यादेशः]

Ved. 1 Appearance, new aspect; यत्रामृतस्य चक्षणम् Rv.1.13.5.

Speaking, saying.

Eating a relish to promote appetite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षण n. appearing , appearance , aspect RV. AV.

चक्षण n. speaking , saying W.

चक्षण n. (for जक्ष्?)eating a relish to promote drinking L. (See. विश्व-; अभि-and प्रति-चक्ष्; वि-चक्षण.)

"https://sa.wiktionary.org/w/index.php?title=चक्षण&oldid=352828" इत्यस्माद् प्रतिप्राप्तम्