आकृतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिः, स्त्री, (आक्रियते इयं गौरयं अश्वः इति व्यज्यतेऽनया । आङ् + कृ + क्तिन् ।) रूपं । शरीरं । जातिः । इति मेदिनी ॥ (यथा शाकु न्तले प्रथमाङ्के । “किमिव हि मधुराणां मण्डनं नाकृतीनां” ॥ न्यागमते सामान्यं, जातिः । “आकृतिर्जाति- लिङ्गाख्या” । इति न्यायसूत्रम् । जातिलिङ्ग- मित्याख्या यस्याः जातेर्गोत्वादेर्हि सास्नादिसंस्थान- विशेषो लिङ्गम् । तस्य च परम्परया द्रव्यवृत्ति- त्वम् । जातिद्रव्यासमवायिकारणतावच्छेदिकालिङ्गं धर्म्मो यस्याः सा इत्यर्थः इति कश्चित् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृतिः [ākṛtiḥ], f.

Form, figure, shape (of anything); गन्धाकृतिः Bhāg.5.11.1. गोवर्धनस्याकृतिरन्वकारि Śi.3.4.

Bodily form, body; किमिव हि मधुराणां मण्डनं नाकृती- नाम् Ś.1.2; विकृताकृति Ms.11.52; घोर˚, सौम्य˚ &c.

Appearance; oft. a good or noble appearance, good form; न ह्याकृतिः सुसदृशं विजहाति वृत्तम् Mk.9.16; यत्राकृतिस्तत्र गुणा वसन्ति Subhāṣ. आकृतिमनुगृह्णन्ति गुणाः Vb.2.

Specimen, character.

Tribe, species.

A form ascertained by senses; मनस्याकृतयो मग्ना Mb.12.24.19. cf. आकृतिस्तु शरीरे स्याद्रूपसामान्ययोरपि.

A metre.

(Arth.) The number twentytwo.-Comp. -गणः a list of words belonging to a certain grammatical rule which does not give every word belonging to that rule, but only specimens, a list of specimens (frequently occurring in the Gaṇapāṭha); e. g. अर्श आदिगण, स्वरादिगण, चादि गण &c. -च्छत्रा the plant Achyranthes Aspera (Mar. आघाडा)-योगः A certain class of constellations.

"https://sa.wiktionary.org/w/index.php?title=आकृतिः&oldid=214417" इत्यस्माद् प्रतिप्राप्तम्