कक्षावेक्षकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षावेक्षकः, पुं, (कक्षायाः अवेक्षकः यद्वा कक्षां वनोपवनादिकं राजान्तःपुरं वा अवेक्षते इति । अव + ईक्ष् + ण्वुल् ।) शुद्धान्तपालः । उद्यान- पालः । रङ्गाजीवः । कविः । षिड्गः । द्वाःस्थः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कक्षावेक्षकः&oldid=121870" इत्यस्माद् प्रतिप्राप्तम्