कङ्कटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटः, पुं, (कं देहं कटति आवृणोतीति । क + कट + अच् । अथवा-ककि लौल्ये इति कङ्कते क्षणेन नाशतां याति अचिरस्थायित्वात् ककि + अटन् ।) (कवचः । इत्युणादिकोषः ॥ प्रतिसंस्कृतेनामरश्च ॥ (यथा, रघुः । ७ । ५९ । “सर्व्वायुधैः कङ्कटभेदि- भिश्च” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कटः [kaṅkaṭḥ] कङ्कटकः [kaṅkaṭakḥ], कङ्कटकः 1 Mail; defensive armour; military accoutrements; कङ्कटोन्मुक्तदेहैः Ve.2.27,5.1; R.7.59; Śi.18.2; उरच्छदः कङ्कटको जगरः कवचो$स्त्रियाम् Amar. ...व्यूढकङ्कटको युवा Śiva. B.24.33.

An iron hook to goad an elephant (अङ्कुश). -Comp. -शत्रुः N. of a plant (Mar. सालवण).

"https://sa.wiktionary.org/w/index.php?title=कङ्कटः&oldid=255735" इत्यस्माद् प्रतिप्राप्तम्