छपगतौ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छपगतौ¦ वा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट् इदित्। छम्पयति ते छम्पति अचच्छम्पत् त अच्छम्पीत्। चच्छम्प।

"https://sa.wiktionary.org/w/index.php?title=छपगतौ&oldid=373047" इत्यस्माद् प्रतिप्राप्तम्