खडः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडः, पुं, (खड + भावकर्म्मादौ यथायथं अप् ।) पानान्तरम् । भेदः । इति मेदिनी । डे । ८ ॥ खडयूषो यथा, चक्रदत्ते । “तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः । सुपक्कं खडयूषोऽयमयं काम्बलिकोऽपरः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडः [khaḍḥ], 1 Breaking, dividing.

Butter milk boiled with acid vegetables and spices.

"https://sa.wiktionary.org/w/index.php?title=खडः&oldid=314762" इत्यस्माद् प्रतिप्राप्तम्