खड्गधेनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गधेनुः, स्त्री, खड्गपुत्त्रिका । छुरि इति भाषा । (खड्गस्य गण्डकस्य धेनुः पत्नी ।) गण्डकस्त्री । इति मेदिनी ॥ मादी गण्डार इति भाषा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गधेनु/ खड्ग--धेनु f. a female rhinoceros L.

खड्गधेनु/ खड्ग--धेनु f. (= असि-ध्)a small knife Ra1jat. viii , 3315.

"https://sa.wiktionary.org/w/index.php?title=खड्गधेनु&oldid=498316" इत्यस्माद् प्रतिप्राप्तम्