यज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञः, पुं, इज्यते हविर्दीयतेऽत्र । (इज्यन्ते देवता अत्र इति वा । यज् + “यजयाचयतविच्छप्रच्छ- रक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) यागः । तत्पर्य्यायः । सवः २ अध्वरः ३ यागः ४ सप्त- तन्तुः ५ मखः ६ क्रतुः ७ । इत्यमरः । २ । ७ । १३ ॥ इष्टिः ८ इष्टम् ९ वितानम् १० मन्युः ११ आहवः १२ सवनम् १३ हवः १४ अभिषवः १५ होमः १६ हवनम् १७ महः १८ । इति शब्दरत्ना- वली ॥ स त्रिविधः । सात्त्विको राजसिकस्ताम- सिकश्च । सात्विकयज्ञो यथा, -- “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥” तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः । तस्मान्न हिंसा यज्ञस्य यदुक्तमृषिभिः पुरा ॥” इति मात्स्ये ११९ अध्यायः ॥ तद्वैदिकपर्य्यायः । वेनः २ अध्वरः ३ मेधः ४ विदथः ५ नार्य्यः ६ सवनम् ७ होत्रा ८ इष्टिः ९ देवताता १० मखः ११ विष्णुः १२ इन्दुः १३ प्रजापतिः १४ धर्म्मः १५ । इति पञ्चदश यज्ञ- नामानि । इति वेदनिघण्टौ । ३ । १७ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञ पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।1

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञ¦ पु॰ यज--भावे न। यागे अमरः। स त्रिविधः
“अफला-काङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनःसमाधाय स सात्त्विकः

१ । अभिसन्त्रा{??} त फलं दम्भार्ष-[Page4769-a+ 38] मपि चैव यत्। इज्यते भरतश्रेष्ठ! तं यज्ञं विद्धिराजसम्

२ । विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं

३ परिचक्षते” गीता

१७ अ॰। स च नानाविधः।
“द्रव्ययज्ञास्तपोयज्ञा योगयज्ञा-स्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः” गीता

४ अ॰। पञ्चगृहस्थकर्त्तव्या यज्ञा यथा
“अध्यापनंब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्” गारुडे

११

५ अ॰।

२ विष्णौ च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञ¦ m. (-ज्ञः) A sacrifice, a ceremony in which oblations are presented. E. यज् to worship, aff. नङ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञः [yajñḥ], [यज्-भावे न]

A sacrifice, sacrificial rite; any offering or oblation; यज्ञेन यज्ञमयजन्त देवाः; तस्माद्यज्ञात् सर्वहुतः &c.; यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः Bg.3.14.

An act of worship, any pious or devotional act. (Every householder, but particularly a Brāhmaṇa, has to perform five such devotional acts every day; their names are: भूतयज्ञ, मनुष्ययज्ञ, पितृयज्ञ, देवयज्ञ, and ब्रह्मयज्ञ, which are collectively called the five 'great sacrifices'; see महायज्ञ, and the five words separately.)

N. of Agni.

Of Viṣṇu; ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे Bhāg.3.22.3. -Comp. -अंशः a share of sacrifice ˚भुज् m. a deity, god; निबोध यज्ञांशभुजामिदानीम् Ku.3.14.-अ(आ)गारः, -रम् a sacrificial hall.

अङ्गम् a part of a sacrifice.

any sacrificial requisite, a means of a sacrifice; यज्ञाङ्गयोनित्वमवेक्ष्य यस्य Ku.1.17.

(गः) the glomerous figtree (उदुम्बर).

the Khadira tree.

the black-spotted antelope.

अन्तः the completion of a sacrifice.

an ablution at the end of a sacrifice for purification.

a supplementary sacrifice. ˚कृत् m. N. of Viṣṇu. -अरिः an epithet of Śiva.-अर्ह a.

deserving sacrifice.

fit for a sacrifice. (-m. dual) an epithet of the Aśvins. -अवयवः N. of Viṣṇu.-अशनः a god. -आत्मन् m. -ईश्वरः N. of Viṣṇu.-आयुधम् an implement of a sacrifice. These are said to be ten in number; स्पयश्च कपालानि च अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला एतानि वै दश यज्ञायुधानीति (quoted in ŚB. on MS.4.7.)

ईशः N. of Viṣṇu.

of the sun. -इष्टम् a kind of grass (दीर्घरोहिततृण). -उपकरणम् any utensil or implement necessary for a sacrifice. -उपवीतम् the sacred thread worn by members of the first three classes (and now even of other lower castes) over the left shoulder and under the right arm; see Ms.2.63; वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः K.; कौशं सूत्रं त्रिस्त्रिवृतं यज्ञोपवीतम् ...... Baudhāyana; (originally यज्ञोपवीत was the ceremony of investiture with the sacred thread). -उपासक a. performing sacrifices. -कर्मन् a. engaged in a sacrifice. (-n.) a sacrificial rite. -कल्प a. of the nature of a sacrifice or sacrificial offering. -कालः the last lunar day of every fortnight (full-moon and newmoon). -कीलकः a post to which the sacrificial victim is fastened. -कुण्डम् a hole in the ground made for receiving the sacrificial fire. -कृत् a. performing a sacrifice. (-m.)

a priest conducting a sacrifice.

क्रतुः a sacrificial rite; Ait. Br.7.15.

a complete rite or chief ceremony.

an epithet of Viṣṇu; ईजे च भगवन्तं यज्ञक्रतुरूपम् Bhāg.5.7.5. -क्रिया a sacrificial rite. -गम्य a. accessible by sacrifice (Viṣṇu). -गुह्यः N. of Kṛiṣṇa. -घ्नः a demon who interrupts a sacrifice. -त्रातृ m. N. of Viṣṇu. -दक्षिणा a sacrificial gift, the fee given to the priests who perform a sacrifice.

दीक्षा admission or initiation to a sacrificial rite.

performance of a sacrifice; (जननम्) तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् Ms.2.169. -द्रव्यम् anything (e. g. a vessel) used for a sacrifice. -द्रुह् m. an evil spirit, a demon. -धीर a. conversant with worship or sacrifice.

पतिः one who institutes a sacrifice. See यजमान.

N. of Viṣṇu. -पत्नी the wife of the institutor of a sacrifice.

पशुः an animal for sacrifice, a sacrificial victim.

a horse. -पात्रम्, -भाण्डम् a sacrificial vessel. -पुंस्, -पुमान् m. N. of Viṣṇu. -पुरुषः, -फलदः epithets of Viṣṇu. -बाहुः N. of Agni.

भागः a portion of a sacrifice, a share in the sacrificial offerings.

a god, deity. ˚ईश्वरः N. of Indra. ˚भुज् m. a god, deity. -भावनः N. of Viṣṇu. -भावित a. honoured with sacrifice; इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः Bg.3.12. -भुज् m. a god. -भूमिः f. a place for sacrifice, a sacrificial ground. -भूषणः white darbha grass.-भृत् m. an epithet of Viṣṇu. -भोक्तृ m. an epithet of Viṣṇu or Kṛiṣṇa. -महीत्सवः a great sacrificial caremony. -योगः the Udumbara tree. -रसः, -रेतस् n. Soma. -वराहः Viṣṇu in his boar incarnation. -वल्लिः, -ल्ली f. the Soma plant. -वाटः a place prepared and enclosed for a sacrifice. -वाह a. conducting a sacrifice.

वाहनः an epithet of Viṣṇu.

a Brahmaṇa.

N. of Śiva. -वीर्यः N. of Viṣṇu. -वृक्षः the fig-tree.-वेदिः, -दी f. the sacrificial altar. -शरणम् a sacrificial shed or hall, a temporary structure under which a sacrifice is performed ; M.5. -शाला a sacrificial hall. -शिष्टम्, -शेषः -षम् the remains of a sacrifice; यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः Bg.3.13; यज्ञशेषं तथामृतम् Ms.3.285.-शील a. zealously performing sacrifice; यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः Ms.11.2. -श्रेष्ठा the Soma plant.-संस्तरः the act of setting up the sacrificial bricks; यज्ञ- संस्तरविद्भिश्च Mb.1.7.42. -सदस् n. a number of people at a sarifice. -संभारः materials necessary for a sacrifice. -सारः an epithet of Viṣṇu. -सिद्धिः f. the completion of a sacrifice. -सूत्रम् see यज्ञोपवीत; अन्यः कृष्णाजिन- मदाद् यज्ञसूत्रं तथापरः Rām.1.4.21. -सेनः an epithet of king Drupada. -स्थाणुः a sacrificial post. -हन् m.,-हनः epithets of Śiva. -हुत् m. a sacrificial priest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञ m. worship , devotion , prayer , praise

यज्ञ m. act of worship or devotion , offering , oblation , sacrifice (the former meanings prevailing in वेद, the latter in post-Vedic literature ; See. महा-य्) RV. etc.

यज्ञ m. a worshipper , sacrificer RV. iii , 30 , 15 ; 32 , 12

यज्ञ m. fire L.

यज्ञ m. = आत्मन्L.

यज्ञ m. Sacrifice personified MBh. Hariv.

यज्ञ m. (with प्राजापत्य)N. of the reputed author of RV. x , i 30 Anukr.

यज्ञ m. N. of a form of विष्णुPur.

यज्ञ m. of इन्द्रunder मनुस्वायम्भुवib.

यज्ञ m. of a son of रुचिand आकूतिib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the seventh अवतार् of विष्णु; born with दक्षिणा as twins to अकूती and Ruci. Adopted as his son by his grandfather स्वायम्भुव Manu. फलकम्:F1:  भा. I. 3. १२; III. १९. १३; IV. 1. 4-5; VI. 8. १५; VIII. 1. 6.फलकम्:/F Followed by the याम gods, slew the Asuras and यातुधानस् who attacked and sought to devour स्वायम्भुव Manu engaged in con- templation of Hari, and ruled the celestial kingdom; फलकम्:F2:  Ib. VIII. 1. १७-18; X. 6. २२.फलकम्:/F wor- shipped for attaining celebrity; फलकम्:F3:  Ib. II. 3. 7; Br. II. ३४. 7.फलकम्:/F to यज्ञ and दक्षिणा were born twelve sons who were known as यामस् in the period of स्वायम्भुव; यज्ञ also याम; फलकम्:F4:  वा. १०. १९-20; Br. II. 9. ४४ff.फलकम्:/F constitutes धर्म and [page३-005+ ४४] मन्त्र; the Yajva goes to heaven; फलकम्:F5:  वा. ३२. १६.फलकम्:/F a soma yajus of पशु, द्रव्य, हविस्, ऋत्विक्स्, दक्षिण। फलकम्:F6:  Ib. ५७. १०७; ५९. ४२.फलकम्:/F
(II)--a जयादेव. Br. III. 3. 7; 4. 3; वा. ६६. 7.
(III)--origin of, in Treta and dispute on its nature, whether हिम्सा or not; फलकम्:F1:  वा. ५७. ८६-125.फलकम्:/F trees fit for; समान, प्लक्ष, nyagrodha, अश्वत्थ, udumbara, vikarika, bilva, चन्दण, sarala, देवदारु, शाल, khadira; unfit are: श्लेष्मातक, nak- तमाल, kapittha, शाल्मलि, नीप, विभीतक and those which are enveloped by creepers and are the residence of birds; फलकम्:F2:  Ib. ७५. ७१-76.फलकम्:/F of शूद्रस् by Brahmanas for livelihood (वृत्ति); फलकम्:F3:  Ib. ९९. ४२६; १०१. २९६; ११२. 1 and १४.फलकम्:/F performance of, pleases the gods who give rain; फलकम्:F4:  Vi. I. 6. 8.फलकम्:/F personified as God with wife दक्षिणा and twelve sons, generally known as यामस्; फलकम्:F5:  Ib. I. 7. २१.फलकम्:/F born of विष्णु and आकूती in the स्वायम्भुव epoch; of तुषिता in स्वारोचिष, of सत्या in Uttama, of Havya in तामस and सम्भूति in Raivata; फलकम्:F6:  Ib. III. 1. ३६-40.फलकम्:/F duty of all. फलकम्:F7:  Ib. III. 8. २२फलकम्:/F
(IV)--(Japa) for Brahmanas; फलकम्:F1:  Br. II. २९. ५५.फलकम्:/F introduced by Indra in त्रेतायुग; questioned by the sages as to हिम्सा of animals. Vasu, son of उत्तानपाद who was appointed arbi- trator said that यज्ञ pleases the gods and तपस्, वैराज leading to Kaivalya. Not favoured in Kaliyuga; फलकम्:F2:  Ib. II. ३०. 4-४२; ३१. ६४; ३२. ४७; ३४. 6; M. Ch. १४३ (whole).फलकम्:/F prohibited by Vena, but reintroduced by Vainya in the Vaivasvata epoch; फलकम्:F3:  Br. II. ३६. १३०; III. ७२. 2; ७३. ७२; IV. 6. ५५, ७३.फलकम्:/F Sruca clan of apsaras born of; फलकम्:F4:  Br. III. 4. २४; 7. २२.फलकम्:/F the five to be done by householders daily, chanting of the Vedas, homas, श्राद्- dha for पितृस्, gifts of rice, etc. to भूतस् and balikarma; फलकम्:F5:  M. १०. ३४; ५२. १४-15.फलकम्:/F per- formed by the Asuras. फलकम्:F6:  Ib. ८३. 3, 8; १३०. १९.फलकम्:/F [page३-006+ २४]
(V)--the son of Brahmadhana. वा. ६७. २८; ६९. १३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAJÑA : An incarnation of Mahāviṣṇu. Svāyambhuva Manu had two sons, Priyavrata and Uttānapāda and three daughters, Ākūti, Devahūti and Prasūti. Ruci Prajāpati married Ākūti. Yajña was their son. Devī Bhāgavata, 8th Skandha mentions that this Yajña was an incarnation of Ādi Nārāyaṇa.

Yajña had a sister named Dakṣiṇā. They were twins. They married each other. The twelve sons who were born to them were the Devas known as Yāmas, during the Svāyambhuva Manvantara. (Viṣṇu Purāṇa, Part 1, Chapter 7).

Yajña's twelve sons were:--Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Iddhma, Kavi, Vibhu, Sraghna, Sudeva and Virocaka. Their father Yajña was the Indra of Svāyambhuva Manvantara. (Bhāgavata, 4th Skandha).


_______________________________
*4th word in right half of page 890 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञ पु.
(यज् + नङ, यजयाचयतप्रच्छरक्षो नङ्, पा. 3.3.9०) यज्ञ जिसमें तीन तत्त्व होते हैं ः द्रव्य (हविर्दव्य), देवता एवं त्याग (अर्थात् द्रव्य का त्याग करना), ‘द्रव्यं’ देवता त्यागः, का.श्रौ.सू. 1.2.2 = याग, इष्टि एवं यजन, वही, भाष्य।

"https://sa.wiktionary.org/w/index.php?title=यज्ञ&oldid=503633" इत्यस्माद् प्रतिप्राप्तम्