एकधुरीण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरीणः, त्रि, (एकधुरां वहति यः । “एकधुरान्नुक् च” । ४ । ४ । ७९ । चकारेण स्वस्यानुकर्षणसाम- र्थ्यात् पक्षे श्रवणम् ॥) एकधुरः । एकभारवोढा । इत्यमरः ॥ एकस्य रथस्य लाङ्गलादेर्व्वा धुरं वहति यः । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरीण पुं।

एकामेव_धुरन्धरः

समानार्थक:एकधुरीण,एकधुर,एकधुरावह

2।9।65।2।1

धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः। उभावेकधुरीणैकधुरावेकधुरावहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरीण¦ mfn. (-णः-णा-णं) Cattle of special burthen. E. एक, धुर a burthen, ख affix which leaves ईण, or with अ affix forming एकधुर।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरीण/ एक--धुरीण mfn. bearing the same burden , fit for the same burden , equal , apt Pa1n2. 4-4 , 79 Naish.

"https://sa.wiktionary.org/w/index.php?title=एकधुरीण&oldid=249826" इत्यस्माद् प्रतिप्राप्तम्