एकदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदिश्¦ त्रि॰ एका समाना दिक् यस्य। तुल्यदिक्स्थे
“तेनैकदिक्” पा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदिश्/ एक--दिश् mfn. being in the same quarter or direction Pa1n2. 4-3 , 112.

"https://sa.wiktionary.org/w/index.php?title=एकदिश्&oldid=249708" इत्यस्माद् प्रतिप्राप्तम्