एकजन्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकजन्मा, [न्] पुं, (एकं मुख्यं जन्म यस्य । दिक्- पालांशसम्भूतत्वादस्य तथात्वम् ।) राजा । इति त्रिकाण्डशेषः ॥ (एकं न द्वितीयं जन्म यस्य इत्यर्थे । शूद्रः । तस्य अद्विजत्वात् तथात्वम् ।)

"https://sa.wiktionary.org/w/index.php?title=एकजन्मा&oldid=493892" इत्यस्माद् प्रतिप्राप्तम्