एकदृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृष्टि पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।3।2

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृष्टि¦ स्त्री एका अभिन्ना अनन्यविषयत्वात् दृष्टिः। अन-न्यविषयदर्शने।
“सततमेकदृष्ट्या तमवलोकयन्” पञ्चत॰। बहु॰।

२ तथादृष्टियुक्ते

३ काणेच त्रि॰ काणत्वञ्च चक्षुःशून्यैक-गोलकवत्त्वमन्धत्वं चक्षुरिन्द्रियशून्यत्वमिति भेदः।

४ काके पु॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृष्टि/ एक--दृष्टि f. gaze fixed upon one object Pan5cat.

एकदृष्टि/ एक--दृष्टि mfn. one-eyed L.

एकदृष्टि/ एक--दृष्टि m. a crow Nigh.

"https://sa.wiktionary.org/w/index.php?title=एकदृष्टि&oldid=493908" इत्यस्माद् प्रतिप्राप्तम्