वंशाङ्कुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशाङ्कुरः, पुं, वंशस्याङ्कुरः । वा~शेर को~डा इति भाषा । तत्पर्य्यायः । करीरम् २ वंशाग्रम् ३ यवफलाङ्कुरः । अस्य गुणाः । कटुत्वम् । तिक्त- त्वम् । अम्लत्वम् । कषायत्वम् । लघुत्वम् । शीतलत्वम् । पित्तास्रदाहकृच्छ्रघ्नत्वम् । रुचि- कारित्वम् । तत्पर्व्वणो निर्गुणत्वञ्च । इति राज- निर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=वंशाङ्कुरः&oldid=163289" इत्यस्माद् प्रतिप्राप्तम्