आकल्पम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पम् [ākalpam] आकल्पान्तम् [ākalpāntam], आकल्पान्तम् ind. Up to the time of Kalpa, till the end of the world.

आकल्पम् [ākalpam], Sickness, disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पम्/ आ-कल्पम् ind. till the end of the world( lit. of a कल्प) BhP. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=आकल्पम्&oldid=214265" इत्यस्माद् प्रतिप्राप्तम्