चकोरदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोरदृश्¦ mfn. (-दृक्) Fine-eyed. E. चकोर, and दृश् the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोरदृश्/ चकोर--दृश् mfn. having (eyes like those of the चकोरbird i.e. having) beautiful eyes S3is3. vi , 48.

"https://sa.wiktionary.org/w/index.php?title=चकोरदृश्&oldid=351733" इत्यस्माद् प्रतिप्राप्तम्