टिण्डिशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टिण्डिशः, पुं, वृक्षविशेषः । डिण्डिशा । इति डे~डशी इति च भाषा । तत्पर्य्यायः । रोम- शफलः २ तिन्दिशः ३ मुनिनिर्म्मितः ४ । इति राजनिर्घण्टः ॥ डिण्डिशः ५ । अस्य गुणाः । रुचिकारित्वम् । भेदकत्वम् । पित्तश्लेष्माश्मरी- नाशित्वम् । सुशीतत्वम् । वातलत्वम् । रूक्ष- त्वम् । मूत्रलत्वञ्च । इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=टिण्डिशः&oldid=136712" इत्यस्माद् प्रतिप्राप्तम्