आकाशरक्षी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशरक्षी [न्] पुं, (आकाशे उच्चस्थाने स्थितः सन् रक्षतियः । आकाश + रक्ष + णिन् ।) प्रग- ण्डीस्थितप्रणिधिः । दुर्गवहिःप्राचीरोपरिस्थित- चरः । इति राजधर्म्मः ॥

"https://sa.wiktionary.org/w/index.php?title=आकाशरक्षी&oldid=490254" इत्यस्माद् प्रतिप्राप्तम्