एकपादिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपादिका¦ स्त्री एकः पादोऽवलम्बनत्वेनास्त्यस्याः ठन्। एक-पादावलम्बनेन खगानां स्थितिभेदे
“अथावलम्ब्य क्षणमे-कपादिकाम् तदा निदद्रावुपपल्वलं खगः” नैष॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपादिका/ एक--पादिका f. a single foot Naish.

एकपादिका/ एक--पादिका f. N. of the second book of the शतपथ-ब्राह्मण.

"https://sa.wiktionary.org/w/index.php?title=एकपादिका&oldid=250002" इत्यस्माद् प्रतिप्राप्तम्