पक्त्रिमम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रिमम्, त्रि, (पाकेन निर्वृत्तम् । डु पच पाके + “ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति क्त्रिः । “क्त्रेर्मम् नित्यम्” । इति मम् ।) पाकिमम् । पाकाज्जातम् । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=पक्त्रिमम्&oldid=145846" इत्यस्माद् प्रतिप्राप्तम्