थुर्व्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुर्व्व, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) पञ्चमस्वरी । थूः थुरौ थुरः । ई, थूर्णः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थुर्व्व¦ बधे भ्वा॰ पर॰ सक॰ सेट्। थूर्वति अथूर्वीत्। तुथूर्व।

"https://sa.wiktionary.org/w/index.php?title=थुर्व्व&oldid=414495" इत्यस्माद् प्रतिप्राप्तम्