संकुप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकुप्/ सं- P. -कुप्यति, to become agitated or moved S3vetUp. ; to become angry or enraged MBh. : Caus. -कोपयति, to make angry , excite MBh. ; to become agitated or excited S3Br.

"https://sa.wiktionary.org/w/index.php?title=संकुप्&oldid=365224" इत्यस्माद् प्रतिप्राप्तम्