लाभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाभः, पुं, (लभ + घञ् करणे ।) मूलधनादधिकं बाणिज्योपार्ज्जितं धनम् । तत्पर्य्यायः । फलम् २ । इत्यमरभरतौ ॥ लभ्यम् ३ वृद्धिः ४ । इति शब्दरत्नावली ॥ (यथा, रामायणे । २ । २२ । २२ । “सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ । यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म्म तत् ॥”) प्राप्तिः । इति लभधात्वर्थदर्शनात् ॥ (सप्त- धर्म्म्यवित्तागमेषु अन्यतमः । यथा, मनुः । १० । ११५ । “सप्त वित्तागमा धर्म्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाभ पुं।

अधिकफलम्

समानार्थक:लाभ,अधिक,फल,प्राप्ति

2।9।80।1।4

नीवी परिपणो मूलधनं लाभोऽधिकं फलम्. परिदानं परीवर्तो नैमेयनियमावपि॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाभ¦ पु॰ लभ्यते लभ--लर्मणि घञ्।

१ मूलधनादितोऽधिकेलम्यमाने धने अमरः। भावे घञ्।

२ प्राप्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाभ¦ m. (-भः)
1. Profit.
2. Gain, in general, acquirement, acquisition.
3. Interest.
4. Conquest.
5. Perception. E. लभ् to get or gain, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाभः [lābhḥ], [लभ्-भावे घञ्]

Gaining, obtaining, acquirement, acquisition; शरीरत्यागमात्रेण शुद्धिलाभममन्यत R.12. 1; स्त्रीरत्नलाभम् 7.34;11.92; क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ R.8.87.

Gain, profit, advantage; सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ Bg.2.38; Y.2.259.

Enjoyment.

Capture, conquest.

Perception, knowledge, apprehension.

Treasure-trove; सप्त वित्ता- गमा धर्म्या दायो लाभः ...... Ms.1.115.

Wealth, riches; मित्रलाभमनु लाभसंपदः Ki.13.52. -Comp. -कर, -कृत् a. profitable, advantageous. -लिप्सा desire of gain, avarice, covetousness. -लिप्सु a.

greedy, covetous.

desirous of gain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाभ m. meeting with , finding Mn. Katha1s.

लाभ m. obtaining , getting , attaining , acquisition , gain , profit Mn. MBh. etc.

लाभ m. capture , conquest Hariv. VarBr2S.

लाभ m. apprehension , perception , knowledge S3am2k. Sa1h. BhP.

लाभ m. enjoying MW.

लाभ m. N. of the 11th astrological house or lunar mansion VarBr2S. (also -स्थानCat. )

लाभ etc. See. p.897 , col , 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पुष्टि. Br. II. 9. ५९; वा. १०. ३५. [page३-120+ २६]

"https://sa.wiktionary.org/w/index.php?title=लाभ&oldid=503990" इत्यस्माद् प्रतिप्राप्तम्