छगलान्त्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलान्त्रिका, स्त्री, (छगलान्त्री + स्वार्थे कन् । टापि पूर्ब्बह्नस्वः ।) छगलान्त्री । इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलान्त्रिका/ छगला f. Argyreia speciosa or argentea( अजा-न्त्री) L.

"https://sa.wiktionary.org/w/index.php?title=छगलान्त्रिका&oldid=371981" इत्यस्माद् प्रतिप्राप्तम्