संकर्षम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकर्षम् [saṅkarṣam], N. given to Adhyāyas 13-16 of जैमिनि's पूर्वमीमांसासूत्र. It is also called the संकर्षकाण्ड; स्विष्टकृद्विकारश्च वनस्पतिरिति संकर्षे वक्ष्यते ŚB. on Ms.1.4.32.

"https://sa.wiktionary.org/w/index.php?title=संकर्षम्&oldid=364748" इत्यस्माद् प्रतिप्राप्तम्