वंशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकम्, क्ली, (वंश इव कायतीति । कै + कः । अगुरु । इति हारावली । १०४ ॥

वंशकः, क्ली, (वंश इव प्रतिकृतिः । “इवे प्रति- कृतौ ।” ५ । ३ । ९६ । इति कन् ।) मत्स्यविशेषः । इति शब्दमाला ॥ वा~शपातामाछ इतिभाषा ॥ इक्षुविशेषः । इति रत्नमाला ॥ वा~शाइ इति सामशाडा इति च भाषा ॥ अस्य गुणाः । “वंशकस्त्वनभिष्यन्दी लघुर्द्दोषत्रयापहः ॥” इति राजवल्लभः ॥ (यथा, सुश्रुते । १ । ४५ । “पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः ॥” “अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तया । आभ्यां तुल्यगुणः किञ्चित् सक्षारो वंशको मतः ॥”) (ह्रस्वो वंशः । “संज्ञायां कन् ।” ५ । ३ । ८७ । इति कन् । क्षुद्रवशः । इति सिद्धान्त- कौमुदी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक¦ पु॰ वंश इव कायति कै--क। (सोमशाडा)

१ इक्षुभेदेरत्नमा॰

२ मत्स्यभेदे (राउत) शब्दमा॰।

३ अगुरुचन्दनेन॰ हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक¦ m. (-कः)
1. A small fish, (Cynoglossus lingua, HAM.)
2. A large kind of sugar-cane. “शामशाडा |” nf. (शकं-शिका) Aloe-wood. f. (-का) A kind of pipe or flute. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशकः [vaṃśakḥ], 1 A kind of sugarcane.

The joint in a bamboo.

A kind of fish. -कम् Aloe-wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशक m. a kind of large sugar-cane Sus3r.

वंशक m. a tubular bone R. ( B. ) Sch.

वंशक m. a small fish , Cynoglossus Lingua L.

वंशक m. N. of a prince VP.

वंशक n. Agallochum L.

"https://sa.wiktionary.org/w/index.php?title=वंशक&oldid=232819" इत्यस्माद् प्रतिप्राप्तम्