एकदेवत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेवत¦ त्रि॰ एका देवतास्य। एकदेवताके

१ अग्निहोत्रादौ।
“एकदेवतेषूभयम्” कात्या॰

२२ ,

८ ,

४ ।
“यत्र पुनः कर्मण्येकैवदेवता यथाऽग्निहोत्रे पुनराधेये च तत्रोभयं तद्देवत्यञ्चेति” कर्कः। एकदैवतोऽप्यत्र कर्मधा॰। एकस्यां देवतायां स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेवत/ एक--देवत mfn. devoted or offered to one deity , directed to one deity , Ka1tyS3r. S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=एकदेवत&oldid=249737" इत्यस्माद् प्रतिप्राप्तम्