एकवर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवर्ण¦ त्रि॰ एकोवर्णो रूपं यस्य। अन्यरूपामिश्रितवर्ण-युक्ते। एकोवर्णः जातिभेदो यत्र।

२ ब्राहुणादिवर्णवि-भागशून्ये कलियुगावशेषस्थलोके।
“एकवर्णस्तदा लो-को भविष्यति युगक्षये” भा॰ व॰

१९

० अ॰। वर्ण्यतेऽ-नेन वर्णः एकः वर्णः स्वरूपं यस्य।

३ एकस्वरूपे।
“य एकवर्णं तमसः परम्” (उपासते) भाग॰

८ ,

५१

८ । एकवर्णमेकस्वरूपं ज्ञानम् एकरूपमित्यर्थः। कर्मधा॰। एकस्मिन्

४ शुक्लादौ रूपे एकस्मिन्

५ ब्राह्म-णादौ जातिभेदे एकस्मिन्नक्षररूपे

६ शब्दे च।

७ श्रेष्ठवर्णे

८ श्रेष्ठजातौ च पु॰। तमर्हति ठक्। ऐकवर्णिक असाधारणेब्राह्मणवर्णमात्रार्हे ऋतधर्मादौ त्रि॰।
“द्विजातीनामृतंधर्मोह्येकश्चेवैकवर्णिकः। यज्ञाध्ययनदानानि त्रयःसाधा-रणाः स्मृताः” भा॰ व॰

१५

० अ॰।

९ वीजगणितोक्तेसजातीये तुल्यवर्णे द्रवभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Of one caste or tribe.
2. Of one colour.
3. Of one quality. m. (-र्णः) One unknown quantity, (in algebra.) f. (-र्णी) Beating time, marking musical measure by clapping the hands, or the instrument which does so, a castanet: see एकताली। E. एक, वर्ण a quality, a note, and ङीष् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकवर्ण/ एक--वर्ण m. a single sound or letter , Rpra1t. VPra1t. etc.

एकवर्ण/ एक--वर्ण mfn. of one colour , one-coloured , uniform Pa1rGr2. MBh. BhP. etc.

एकवर्ण/ एक--वर्ण mfn. having one caste only , being all one caste MBh. iii

एकवर्ण/ एक--वर्ण mfn. consisting of one sound only RPra1t. 110 Vpra1t. i , 151

"https://sa.wiktionary.org/w/index.php?title=एकवर्ण&oldid=493944" इत्यस्माद् प्रतिप्राप्तम्