तण्डुलोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलोदकम्, क्ली, (तण्डुलस्य तण्डुलक्षालनस्य उदकम् । तण्डुलक्षालितं उदकं वा ।) तण्डु- लाम्बु । यथा, वैद्यकपरिभाषायाम् । “जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात् । भावयित्वा ततो देयं तण्डुलोदककर्म्मणि ॥” (अस्य गुणा यथा, -- “सन्धानं शीतलं बल्यं महातिसारनाशनम् । सुस्वादु शीतलञ्चैव बृंहणं तण्डुलोदकम् ॥” इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलोदक¦ n. (-कं) Water in which rice has been boiled, rice gruel. E. तण्डुल, and उदक water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलोदक/ तण्डु n. id. L.

"https://sa.wiktionary.org/w/index.php?title=तण्डुलोदक&oldid=394225" इत्यस्माद् प्रतिप्राप्तम्