फलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलः, पुं, (फलतोति । फल + अच् ।) कुटज- वृक्षः । इति शब्दरत्नावली ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “कण्टकारिकाफलपटोलवार्त्ताकुकारवेल्लक- र्कटिकाकेबुकोरुवूकपर्प्पटककिराततिक्तकर्कोट- कारिष्टकोशातकीवेत्रकरीराटरुषकार्कपुष्पीप्र- भृतीनि ॥”)

"https://sa.wiktionary.org/w/index.php?title=फलः&oldid=152488" इत्यस्माद् प्रतिप्राप्तम्