चक्रमुद्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमुद्रा¦ स्त्री
“हस्तौ तु संमुखौ कृत्वा संलग्नौ सुप्रसा-रितौ। कनिष्ठाङ्गुष्ठको लग्नौ मुद्रैषा चक्रसंज्ञिका” तन्त्रसारोक्ते देवपूजनाङ्गमुद्राभेदे।

"https://sa.wiktionary.org/w/index.php?title=चक्रमुद्रा&oldid=352264" इत्यस्माद् प्रतिप्राप्तम्