फणीन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणीन्द्र¦ पु॰

६ त॰। सर्पेश्वरे अनन्ते

२ वासुकौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणीन्द्र/ फणी m. " serpent-king " , N. of शेषMBh.

फणीन्द्र/ फणी m. of पतञ्जलिCat.

"https://sa.wiktionary.org/w/index.php?title=फणीन्द्र&oldid=375994" इत्यस्माद् प्रतिप्राप्तम्