पक्षद्वय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वय¦ n. (-यं)
1. A month.
2. Both sides of an argument, &c. E. पक्ष, and द्वय two.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षद्वय/ पक्ष--द्वय n. both sides of an argument W.

पक्षद्वय/ पक्ष--द्वय n. a month( lit. 2 half months) ib.

"https://sa.wiktionary.org/w/index.php?title=पक्षद्वय&oldid=500741" इत्यस्माद् प्रतिप्राप्तम्