पक्त्रिम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्त्रिम् [paktrim], a.

Ripe, ripened.

Matured.

Cooked.

Obtained by boiling (as salt).

Fructifying; दुःखे जातुचितागते स्वकलिताद् दुष्कर्मणः पक्त्रिमात् Viś. Guna.22.

"https://sa.wiktionary.org/w/index.php?title=पक्त्रिम्&oldid=405091" इत्यस्माद् प्रतिप्राप्तम्