आकौशल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आ(अ)कौशल¦ न॰ अकुशलस्य भावः अण् द्विपदवृद्धिः पूर्व्वस्य वा। अपाटवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकौशल¦ n. (-लं) Inexpertness, want of skill or practice. E. अकुशल un- skilful, affix अण् and the initial optionally long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकौशलम् [ākauśalam], Inexpertness, want of skill; विवरीतुमथात्मनो गुणान् भृशमाकौशलमार्यचेतसाम् Śi.16.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकौशल n. (fr. अ-कुशलPa1n2. 7-3 , 30 )inexpertness , want of skill S3is3. xvi , 30.

"https://sa.wiktionary.org/w/index.php?title=आकौशल&oldid=490281" इत्यस्माद् प्रतिप्राप्तम्