यकृदात्मिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृदात्मिका, स्त्री, (यकृत इवात्मा स्वरूपं यस्याः । बहुव्रीहौ कः । टापि अत इत्वम् ।) तैल- पायिका । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृदात्मिका¦ स्त्री यकृतैवात्मा स्वरूपं यस्याः कप्। तैल-पायिकायाम् (तेलापोका) शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृदात्मिका¦ f. (-का) A cock-roach. E. यकृत् the liver, आत्मन् self, कन् aff., fem. form; like it in colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृदात्मिका/ यकृद्--आत्मिका f. a kind of cockroach L.

"https://sa.wiktionary.org/w/index.php?title=यकृदात्मिका&oldid=372360" इत्यस्माद् प्रतिप्राप्तम्