संक्रोश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रोशः [saṅkrōśḥ], Lamentation; Kau. A.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रोश/ सं-क्रोश m. crying out together , clamour , shout of anger or indignation( pl. with अङ्गिरसाम्N. of सामन्s) A1rshBr.

संक्रोश/ सं-क्रोश n. pl. those parts of a horse's body which in moving produce a sound VS. ( Sch. )

"https://sa.wiktionary.org/w/index.php?title=संक्रोश&oldid=365806" इत्यस्माद् प्रतिप्राप्तम्