ईहा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहा, स्त्री, (ईह + अ + टाप् ।) चेष्टा । उद्यमः । (“इच्छया जायते काम ईहयार्थो विवर्द्धते । श्रद्धया वर्द्धते धर्म्मस्तेषां फलमिदं त्रिधा” ॥ इति रामायणे ॥ ३ काण्डे । तथा च मनुः २ । ३७ । “राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” । “वैश्यस्य बहुकृष्यादिचेष्टार्थिनः” इति तट्टीकायां कुल्लुकभट्टः ।) वाञ्छा । इच्छा । इति त्रिकाण्डशेषः ॥ (“धर्म्मार्थं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्” ॥ इति महाभारते । १ । २ । ४८ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहा स्त्री।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।2।4

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहा¦ स्त्री ईह--अ।

१ चेष्टायाम्,

२ उद्यमे,

३ वाञ्छायाञ्च।
“ईहादेहार्थन। शःस्याज्जन्मर्क्ष उपतापिते। ज्योति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहा¦ f. (-हा)
1. Wish, desire.
2. Effort, exertion. E. ईह् to desire, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहा [īhā], [ईह्-अ]

Wish, desire; जलनिधिमकरोत्तरीतुमीहाम् Rām.; cf. also हन्तुं क्रोधवशादीहां चक्राते नौ परस्परम् Ki. see अनीह also.

An undertaking, act.

Effort, exertion, activity; ईहातश्चेद्धनं भवेत् Ms.9.25; प्रजागरांचकारारेरी- हास्वनिशमादरात् Bk.6.2. -Comp. -अर्थिन् a. aiming at any object, seeking wealth; वैश्यस्येहार्थिनो$ष्टमे (कार्यम्) Ms.2.37. -मृगः [ईहाप्रधानो मृगः]

a wolf; सुकृतेहामृगाकीर्णम् Rām.2.15.35.

an artificial deer.

a divisionउ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहा f. effort , exertion , activity Mn. MBh. R. etc.

ईहा f. request , desire , wish R. Sa1h. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=ईहा&oldid=492083" इत्यस्माद् प्रतिप्राप्तम्