ततम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततमः, त्रि, (तेषां मध्ये निर्द्धारितो योऽसौ । तद् + “वा बहूनां जातिपरिप्रश्ने डतमच् ।) ५ । ३ । ९३ । इति डतमच् ।) बहुषुमध्ये सः । अनेकेर मध्ये सेइ इति भाषा । (यथा, ऐतरेयोपनिषदि । ३ । १२ । १३ । “स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्श- मिति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम¦ त्रि॰ तेषां मध्ये एकस्य निर्द्धारणे तद् + डमच्। तेषां मध्ये निर्द्ध्हारिते एकस्मिन्
“एतमेव पुरुषंततममपश्यत्” ऐत॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम¦ mfn. (-मः-मा-मं) That one, (of many.) E. तद् that, and डतमच् affix of the superlative degree.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम [tatama], a. That one (of many).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ततम/ त--तम mfn. (superl.) that one (of many) Pa1n2. 5-3 , 93

ततम/ त--तम mfn. such a one BhP. x , 36 , 28

ततम/ त--तम mfn. just that AitUp. iii , 12 , 13 (= व्याप्त-त्Sch. )

ततम/ त-तम -तरSee. 2. त.

"https://sa.wiktionary.org/w/index.php?title=ततम&oldid=394286" इत्यस्माद् प्रतिप्राप्तम्