आकल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पः, पुं, (आ + कृप् + घञ् ।) वेशः । इत्य- मरः ॥ कल्पनं । इति मेदिनी ॥ मण्डनं । रोगः । इति हेमचन्द्रः ॥ वेशार्थे यथा रघौ, -- (“अकृतकविधिसर्व्वाङ्गीनमाकल्पजातं विलसितपदमाढ्यं यौवनं सा प्रपेदे” । “स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोष- कृत्” । इति साहित्यदर्पणे तृतीयपरिच्छेदे । कल्पपर्य्यन्ते व्य, यथा -- “आकल्पं नरकं भुङ्क्ते” । इति स्मृतिः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्प पुं।

अलङ्काररचनादिकृतशोभा

समानार्थक:आकल्प,वेष,नेपथ्य,प्रतिकर्मन्,प्रसाधन

2।6।99।2।1

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्प¦ पु॰ आ + कृप--णिच्--घञ्।

१ वेशरचनायाम्,

२ भूषणेच
“रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तंप्रसन्नम्” शिवध्यानम्।
“आकल्पसाधनैस्तैस्तैरुपसेदुःप्रसाधकाः”
“अकृतकविधिसर्व्वाङ्गीण माकल्पजातम्” रघुः।

३ कल्पपर्य्यन्ते अव्य॰।
“आकल्पं नरकं भुङ्क्ते” इति स्मृतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्प¦ m. (-ल्पः)
1. Ornament, decoration.
2. Encreasing, adding to, improving.
3. Sickness, disease. E. आङ् before कृप् to be able, to be weak, &c. घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्पः [ākalpḥ], 1 an ornament, decoration; आत्मानं भूषयाञ्च- क्रुर्वस्त्राकल्पाञ्जनादिभिः Bhāg.1.5.9. आकल्पसारो रूपाजीवा- जनः Dk.68; K.313,365; R.17.22,18.52.

Dress (in general), accoutrement.

Sickness, disease.

Adding to, increasing.

आकल्पम् [ākalpam] आकल्पान्तम् [ākalpāntam], आकल्पान्तम् ind. Up to the time of Kalpa, till the end of the world.

आकल्पम् [ākalpam], Sickness, disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकल्प/ आ-कल्प m. = कल्पनSee. L.

आकल्प/ आ-कल्प m. ornament , decoration MBh. iii , 13373 BhP. Ragh. etc.

आकल्प (in comp. for आ-कल्पम्).

"https://sa.wiktionary.org/w/index.php?title=आकल्प&oldid=490228" इत्यस्माद् प्रतिप्राप्तम्