गजाह्वम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजाह्वम्, क्ली, (गजेन गजनाम्ना आहूयते इति गजेन सह आह्वा संज्ञा यस्य इति वा ।) हस्तिनापुरम् । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=गजाह्वम्&oldid=130990" इत्यस्माद् प्रतिप्राप्तम्