चक्रफलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रफलम्, क्ली, (चक्राकारं फलं फलकमस्य ।) अस्त्रविशेषः । तत्पर्य्यायः । अट्टनम् २ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रफलम्&oldid=133456" इत्यस्माद् प्रतिप्राप्तम्