रक्तनाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तनालः, पुं, (रक्तो नालोऽस्य ।) जीवशाकः इति राजनिर्घण्टः ॥ (विवरणमस्य जीव शाकशब्दे विज्ञेयम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तनाल¦ पु॰ रक्तो नालोऽस्य। जीवशाके राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तनाल/ रक्त--नाल m. or n. a kind of lotus L.

रक्तनाल/ रक्त--नाल m. = जीवन्तीL.

"https://sa.wiktionary.org/w/index.php?title=रक्तनाल&oldid=387755" इत्यस्माद् प्रतिप्राप्तम्