रक्तकाण्डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाण्डा, स्त्री, (रक्तः रक्तवर्णः काण्डः दण्डो- ऽस्याः ।) रक्तपुनर्नवा । इति राजनिर्घण्टः ॥ (विवरणमस्या रक्तपुनर्नवाशब्दे विज्ञेयम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाण्डा¦ स्त्री रक्तः काण्डोऽस्याः। रक्तपुनर्नवायाम्राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाण्डा/ रक्त--काण्डा f. a red-flowering पुनर्नवाL.

"https://sa.wiktionary.org/w/index.php?title=रक्तकाण्डा&oldid=387506" इत्यस्माद् प्रतिप्राप्तम्