वक्रपुच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुच्छः, पुं, स्त्री, (वक्रं पुच्छं यस्य ।) कुक्कुरः । इति त्रिकाण्डशेषः ॥ सलोमकुटिललाङ्गूलञ्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुच्छ¦ पुंस्त्री॰ वक्रं पुच्छं यस्य।

१ कुक्कुरे त्रिका॰ स्त्रियांङीष्। वक्रलाङ्गूलादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुच्छ¦ m. (-च्छः) A dog. E. वक्र crooked, and पुच्छ a tail; also वक्रपुच्छिक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्रपुच्छ/ वक्र--पुच्छ m. " curly-tailed " , a dog L.

"https://sa.wiktionary.org/w/index.php?title=वक्रपुच्छ&oldid=233558" इत्यस्माद् प्रतिप्राप्तम्