फलग्रहि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रहिः, त्रि, (फलं गृह्णातीति । ग्रह + इन् ।) फलेग्रहिः । यथासमयं फलधरवृक्षः । इत्यमर- टीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रहि¦ पु॰ ग्रह--इन्

६ त॰। उचितकालफलधरे वृक्षे भरतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रहि¦ mfn. (-हिः-हिः-हि) Fruitful, bearing fruit in due season. E. फल fruit, ग्रह् to take, aff. इन्, also फलेग्रहि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रहि/ फल--ग्रहि ( TS. AitBr. Ka1t2h. ) mfn. fruit-bearing , fruitful.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलग्रहि वि.
(वस्तुतः फलेग्रहि, द्र. फलेग्रहिरात्मम्भरिश्च, पा. 3.2.26) (वह वृक्ष) जिसमें फल लगे हों (फलयुक्त वृक्ष), आप.श्रौ.सू. 1०.1०.4 (यजमान के लिए एक दण्ड प्राप्त करने के लिए विहित वृक्ष); भा.श्रौ.सू. 1०.6.19 (औदुम्बरी)। फलीकरणपात्र

"https://sa.wiktionary.org/w/index.php?title=फलग्रहि&oldid=479608" इत्यस्माद् प्रतिप्राप्तम्