ईज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईज् [īj] ईञ्ज् [īñj], ईञ्ज् 1 Ā.

To go.

To censure, blame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईज् or ईञ्ज्cl.1 P. ईजति, ईजां-चकार, ईजितुम्or ईञ्जति, etc. , to go; to blame or censure Dha1tup. vi , 24 (See. अपे-ज्and सम्-ईज्.)

"https://sa.wiktionary.org/w/index.php?title=ईज्&oldid=226841" इत्यस्माद् प्रतिप्राप्तम्