एकपिङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपिङ्गः, पुं, (एकं पिङ्गं पिङ्गलवर्णं नेत्रं यस्य ।) कुवेरः । इत्यमरः ॥ (कुवेरस्य पिङ्गनेत्रकथा उक्ता काशीखण्डे । यथा, -- “प्रसार्य्य नयने पूर्ब्बमुमामेव व्यलोकयत् । शम्भोः समीपे का योषिदेषा सर्व्वाङ्गसुन्दरी ॥ अनया किं तपस्तप्तं ममापि तपसोऽधिकम् । अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् । क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं वदन् । तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात् ॥ अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्दक्षिणेनाक्ष्णा पुनर्मामेष पश्यति ॥ असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः । इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥ उमे ! त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा । संपश्यते तपोलक्ष्मीं तव किन्त्वधिवर्णयन् ॥ इति देवीं समाभाष्य तमीशः पुनरब्रवीत् । वरं ददामि ते वत्स ! तपसानेन तोषितः ॥ निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः । यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत ! ॥ पतिः पुण्यजनानाञ्च सर्व्वेषां धनदो भव । मया सख्यञ्च ते नित्यं वत्स्यामि च तवान्तिके ॥ अलकां निकषामित्र ! तव प्रीतिं विवर्द्धयन् । आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥ इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम् । प्रसादं कुरु देवेशि ! तपस्विन्यङ्गजे तव । देव्युवाच । वत्स ! ते निर्म्मला भक्तिर्भवे भवतु सर्व्वदा । भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन च ॥ देवदत्तास्तु ये तुभ्यं वराः सन्तु तथैव ते । कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकपिङ्गः&oldid=120926" इत्यस्माद् प्रतिप्राप्तम्