रक्तयष्टिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तयष्टिका, स्त्री, (रक्तयष्टि + कन् । टाप् ।) मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, -- “मञ्जिष्ठा विकसा जिङ्गी काला योजनपर्ण्यपि । ताम्रवल्ली चित्रपर्णी काण्डारी रक्तयष्टिका ॥” इति वैद्यकरत्नमालायाम् ॥ “मञ्जिष्ठा विकसा जिङ्गी समङ्गा काल- मेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डीरी मञ्जषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तयष्टिका/ रक्त--यष्टिका f. Rubia Munjista L.

"https://sa.wiktionary.org/w/index.php?title=रक्तयष्टिका&oldid=388111" इत्यस्माद् प्रतिप्राप्तम्